विजयादशमी पर संस्कृत निबंध लिखो। विजयादशमी संस्करण निबंध कैसे लिखा जाए। विजयदशमी त्योहार पर निबंध क्या है? विजयादशमी निबंध निम्न बिंदुओं से समझे।
विजेय से आकांक्षा मनुसस्य सर्वप्रिया सर्वसामान्या आकांक्षा अस्ति। भारतीया: प्रति वर्ष उम्र एक वारं सीमोल्लंघनम् कृत्वा स्व आकांक्षा प्रदर्शयन्ति। रामस्य रावणोपरी विजयस्य भारतस्य इतिहासे अतीव महत्वं वर्तते। एतत् विजयं आनयितुं वयम् कार मासस्य शुक्ल पक्षे दश दिनानि यावत् रामलीला महोत्सव कुर्म। अन्तिम दिने दशभ्यां तिथौ विजयदशमी सोल्लासं मान्यते।
भारतवर्षे प्रतिनगरं रामलीलाया: समायोजनं भवति। अस्मिन समायोजने रंगमंचे रामस्य जीवनं प्रदश्यरते। विजयादशमी दि?ने रावणस्य कुंभकरणस्य व मेघनादस्य च महाकाराणि प्रतिरूपाड़ि अग्नि तीरै: दहान्ते। तत: पूर्वम् श्रीराम पक्षस्य शोभायात्रा समायोजय्ते। प्रतिरूपेषु विस्फोटकानां स्फोटनं भवति। संपूर्ण; समाज: एकस्मिन् स्थले एकत्री भूपह हमानानि प्रतिरूपाणि अवलोक्यं शांति प्राप्तोति।
विजयादशम्या: पूर्व नवरात्रेषु दुर्गापूजनं विधीयते। नवरात्र तिथौ यवानाम् नव अंकुराणि विधिपूर्वक सम्मान्यन्ते।