वाराणसी

काशी वाराणसी संस्कृत निबंध काशी, भारतीय संस्कृति का महत्वपूर्ण और प्राचीन केंद्र है। यह नगर गंगा नदी के किनारे स्थित है और धार्मिकता, संस्कृति, और शिक्षा का प्रतीक माना जाता है। काशी का पुराणों में उल्लेख है और इसे भगवान शिव का नगर माना जाता है। यहां के विश्वनाथ मंदिर का नाम सुनते ही हमारे मन में एक शांति की भावना उत्पन्न होती है। काशी के घाटों पर आरती की रात्रि, गंगा स्नान, और मोक्ष की आशा से यात्री आते हैं।

इसके अलावा, काशी संस्कृत विद्या के लिए भी प्रसिद्ध है। इसमें संस्कृत विश्वविद्यालय भी है, जो विभिन्न संस्कृत साहित्य और विद्या के क्षेत्र में शिक्षा प्रदान करता है। वाराणसी का महत्व धार्मिक, सांस्कृतिक, और शिक्षात्मक दृष्टि से अत्यधिक है और यह भारतीय समृद्धि की देनेवाले स्थलों में से एक है। इसके सुंदर घाट, मंदिर, और विद्यालयों का दर्शन करना एक अनुपम अनुभव होता है।

वाराणसी संस्कृत निबंध

वाराणसी सुविख्याता प्राचीना नगरी। इयं विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता। अस्याः घट्टानां वलयाकृतिः पङ्क्तिः धवलायां चन्द्रिकायां बहुराजते। अगणिताः पर्यटकाः सुदूरेभ्यः नित्यम् अत्र आयान्ति, अस्याः घट्टानाञ्च शोभी विलोक्य इमा बहुप्रशंसन्ति। वाराणस्यां प्राचीनकालादेव गेहे गेहे विद्याया: दिव्यं ज्योतिः द्योतते। अधुनाऽपि अत्र सतत प्रवहति, जनानां ज्ञानञ्च वर्द्धयति अत्र अनेक आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः।

न केवलं भारतीयाः, अपितु वैदेशिका: गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति निःशुल्कं च विद्यां गृह्णन्ति। अत्र हिन्दूविश्वविद्यालयः संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति, येषु नवीनानां प्राचीनानाञ्च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलति। एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थलम् अस्ति। इत एव संस्कृतवाङ्मयस्य संस्कृतेश्च आलोकः सर्वत्र प्रसृतः। मुगलयुवराजः दाराशिकोह अत्रागत्य भारतीय-दर्शन-शास्त्राणाम् अध्ययनम् अकरोत्।

स तेषां ज्ञानेन तथा प्रभावितः अभवत् यत् तेन उपनिषदाम् अनुवादः पारसी भाषायां कारितः। इय नगरी विविधधर्माणां सङ्गमस्थली महात्मा बुद्ध, तीर्थङ्करः पार्श्वनाथ:, शङ्कराचार्य:, कबीर, गोस्वामी तुलसीदासः अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्।

न केवलं दर्शने, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता । अत्रत्याः … कौशेयशाटिकाः देशे देशे सर्वत्र स्पृह्यन्ते। अत्रत्याः प्रस्तरमूर्तयः प्रथिताः। इयं निजां प्राचीनपरम्पराम् इदानीमपि परिपालयति – तथैव गीयते कविभिः- मरणं मङ्गलं यत्र विभूतिश्च विभूषणम्। कौपीनं यत्र ‘कौशेयं सा काशी केन मीयते॥

×