संस्कृत भाषायाः महत्वम् संस्कृत निबंध – संस्कृतम् पुरा भारतीययाम लोक प्रिया जनभाषा आसीत्। रामायण महाभारत काले संस्कृतम् एव जनभाषा रूपेण प्रचलिता आसीत्।
संस्कृत भाषा सर्वासामपि भाषाणां जननी अस्ति। एषा एवं भाषा देव भाषा इति कथ्यते। एषा भाषा सर्वासु भाषासु प्राचीनतमा विद्यते अस्याः साहित्य प्रशस्यतमम् अस्ति। एषा किल पुरा भारतीयानाम राष्ट्रभाषा, जनभाषा, धर्मभाषा, लोकभाषा च आसीत। अस्माक धार्मिक कर्माणि इमामेव भाषामाश्रित्य भवन्ति। संस्कृत भाषाया तावत् वैदिक, लौकिक भेदन द्विविध साहित्य वर्तते।
तत्र वैदिक साहित्ये चत्वारो वेदाः ब्राह्मण ग्रन्थाः च उपनिषदादयश्च वर्तन्ते। लौकिक साहित्य रामायण, महाभारतम् अष्टादशपुराणानि मासस्य नाटकहास कवि कालिदासस्य, काव्य विलास अनेक ग्रन्थाः संस्कृत भाषायां सन्ति। यथा
संस्कृत ज्ञानमासाद्य, संस्कृता चारवृत्तयः ।
सर्वतः संस्कृतीभूयो, सुखिनः सन्तु सर्वतः ॥
न यावद्वयं स्वकीयां सुरभारती सेवामहे न तावदस्य उन्नतिर्भवितुमर्हति अतः सम्प्रति अस्माभिः भारतीयैः स्वकीया सुरभारती सेवितव्या।
संस्कृतम आधुनिक प्रान्तीय भाषाणाम् जननी अस्ति। सर्वासु प्रान्तीय भाषासु प्रतिशतकम पष्टिशब्दाः संस्कृत भाषायाः एव भवन्ति। सम्प्रतम संस्कृतमेव प्रान्तीय भाषासु जीवनरसम् पंचारयितुम् प्रभवति। संस्कृतस्य ज्ञानादेव प्रान्तीय भाषाणां सम्यग ज्ञान भवति ।
राष्ट्रक्यस्य साधिका, संस्कृतेः च आधारभूता
संस्कृत भाषा राष्ट्रक्यस्य साधिका अति भारतीयानाम् सर्वप्रदेशस्था लोकाः संस्कृतम सम्मानयन्ति। येषां के घांचित मन सु हिन्दी भाषाया प्रति काम विवादास्पदः स्थिति भवेत् पर संस्कृतम् प्रति न कस्या वि कोष्ठपि संशयः वर्तते।
संस्कृतस्य व्याकरणम् अतीव अप्रतिमम् अस्ति। अस्य व्याकरणस्य अपूर्वा शब्द रचना शक्ति विद्यते।
अधुना विश्व वैदिक गणितस्य महती चर्चा विद्यते। वैदिक गणिते या निसूत्राणि सन्ति तेषां साहम्येन गणितस्य असाध्यान प्रश्नाम सरलता या साधयितु साहाय्यं प्राप्यते ।।
यथा “भाषापु रम्या मधुरा दिव्या गीर्वाणवाणी”