रक्षाबन्धनम्

रक्षाबंधनम् भारतीय पर्वः अस्ति। एतत् पर्वं श्रावण मासस्य पूर्णिमायाम् मन्यते। यः पुत्रः पुत्री च स्वस्य बन्धुभ्याम् आदरपूर्वकं बन्धनं धारयति, तस्य स्वास्त्यमयं करोति। इत्थं यः पुत्रः पुत्री च स्वस्य बहिन्या धागं बध्नाति, स रक्षाबन्धनं पूर्वं नाम्ना प्रसिद्धः भवति।

रक्षाबन्धनस्य पर्वस्य उपलक्ष्ये, बहिन्या धागं बध्यमाने यः पुत्रः तस्य भृत्याः श्रीमान् अभवत्। स भ्राता स्वस्य बहिन्या पूजितः अपि भवति च, उपहारानि दत्तवान्। इत्थं बन्धुभ्याम् आदरणीयः भ्राता भवति। रक्षाबन्धनस्य अर्थं अस्माकं सभ्यतायाः आदर्शः अपि देति। इस पर्वेण, सख्यं और सौहार्दं प्रकटीकृतम् अभवत्।

बहिन्या धागं बध्ना एव, वर्तमान युगे भी, हमारे समाजे विकस्तमानि दुर्बलाणि बन्धनानि अस्ति। रक्षाबन्धनस्य उपलक्ष्ये, हम सर्वे एकमनसः समर्थाः भवामः इच्छामहे। रक्षाबन्धनस्य अवसरे, सर्वे सम्मानम् और प्रेमं प्रकटयामः। अत्र संस्कृते एक प्रसिद्धः श्लोकः अस्ति, यः एतस्य अर्थं सम्यक् प्रकटयति:।

“येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वाम् प्रतिबद्धोऽहम् रक्षे मा चल मा चल।।”

रक्षाबन्धनम् संस्कृत निबंध

प्रस्तावना:

भारत वर्षे उत्सव नाम आधिक्यम् वर्तते। अत्र अनेक प्रकाराः उत्सवाः प्रचलन्ति। यथा होलिकोत्सवः दीपमालिका विजयदशमी सन्ति। येषु उत्सवेषु रक्षाबन्धनम् अति प्रसिद्ध उत्सवः अस्ति।

समय

अयम् उत्सवः श्रावण मासस्य पूर्णिमायाम् तिथी भवति। अयम् समयः अति मनोहरम् भवति। मेघाछन्ने आकाशे विद्योतमानां विद्युत सर्वेषां मानसिक व्यथाम् हरति। शीतल वायुः वहति। सर्वत्र हरीतिमा दृश्यते मेदिन्यां वृक्षेषु कूजन्ते पक्षिणः श्रवणयोः मधु इव क्षरन्ति।

इतिहास

अस्य इतिहासः अति प्राचीनः अस्ति। पुराणानुसार सर्वप्रथमम् इन्द्र पत्न्या स्वपते इन्द्रस्य दानवेभ्यः कक्षार्थम तस्य हस्ते रक्षासूत्रम् वद्धम्। तत् एवं अयं उत्सवः प्रवेर्तितः ततःअनेनैव रक्षा सूत्रेणेव दानवेन्द्रः वूलिवकृ इति रक्षासूत्रं बन्धन समय पठ्य मानेन् अनेक श्लोकेन् प्रतीयते। येन राजा वलिवद्धो दानवेन्द्रो महावलः। तेन त्वां प्रतिवध्नामि रक्षे माचलमाचल।

अभिनन्दन प्रकार:

अयं उत्सवः प्रधान्येन ब्राह्मणानाम् अस्ति किन्तु अधुना सर्वेऽपि अभिनन्दन्ति। अस्मिन् दिने भगिन्यः अतीव प्रसन्नाः दृश्यन्ते। प्रायेण भगिन्यः पतिगृहात स्व भ्रातृ गृहम् आगत्य तेषां हस्तेषु रक्षाबंधनम् कुर्वन्ति। धनवत्रा दिकं लभन्ते च ब्राह्मणाश्च यजमान हस्तेषु रक्षाबन्धनम् विधाय दक्षिणाम् प्राप्नुवन्ति।

उपसंहारः

एवम् अयम प्रभावपूर्णः उत्सवः अभिनन्द्यते। एवम् अयम् दान प्रधानः उत्सवः भारतीय संस्कृतेः उज्जवलतायाः सूचको अस्ति।

इत्येतद् निबंधं रक्षाबन्धनम् महत्त्वं और अर्थं प्रकटयति, यदि आपको रक्षाबन्धन से संबंधित और अधिक जानकारी चाहिए, तो कृपया पूर्वानुभविताः लोगों से पूछें या विस्तारपूर्वक खोज करें।

×