पर्यावरण प्रदूषण – प्राचीन काल से ही मानव समुदाय ने प्रकृति के साथ एक अच्छे संबंध का पालन किया है। प्रकृति हमारे जीवन का अभिन्न हिस्सा है और हमारे जीवन का स्रोत है। परंतु, आजकल के आधुनिक युग में, मानव गतिविधियों के कारण पर्यावरण प्रदूषण की समस्या बढ़ चुकी है, जिससे हमारे प्राकृतिक पर्यावरण को नुकसान पहुँच रहा है।
पर्यावरण प्रदूषण का मतलब होता है कि प्रदूषकों के अवाबद्ध रूप से प्रदूषण करने से प्राकृतिक पर्यावरण पर नकारात्मक प्रभाव पड़ता है। इसके परिणामस्वरूप, वायुमंडलीय प्रदूषण, जल प्रदूषण, और मिट्टी प्रदूषण जैसे कई प्रकार के प्रदूषण हो सकते हैं।
प्रदूषण का प्रमुख कारण वायुमंडलीय प्रदूषण है, जो वाहनों, उद्योगों, और कारख़ानों के धूल, धुआं, और रासायनिक विषाणुओं से उत्पन्न होता है। इसके परिणामस्वरूप, हमारे वायुमंडलीय प्रदूषण से वायुमंडलीय गैसों का स्तर बढ़ जाता है, जिससे अपावृत्य गैसेस्स के प्रति हमारे पर्यावरण की क्षमता कम हो जाती है और जलवायु परिवर्तन की प्रक्रिया में सुधार होता है।
जल प्रदूषण भी एक महत्वपूर्ण समस्या है, जो निर्णायक तत्वों और अन्य कचरे को जल स्रोतों में छोड़ने के कारण होता है, जिससे जल संवर्धन की क्षमता कम होती है और पानी की गुणवत्ता प्रभावित होती है।
इस समस्या का समाधान हम सभी की जिम्मेदारी है। हमें अपने व्यक्तिगत और सामाजिक आदर्शों में पर्यावरण के प्रति जागरूकता फैलानी चाहिए और साथ ही सुरक्षित और स्वच्छ ऊर्जा स्रोतों का उपयोग करना चाहिए। पर्यावरण संरक्षण का महत्व समझकर हम सभी को मिलकर काम करना होगा ताकि हम आने वाले पीढ़ियों को भी स्वच्छ और हरित पर्यावरण का आनंद उठाने का मौका मिल सके।
पर्यावरणं सर्वजीवजगतां जीवनस्य मूलमस्ति। यदि पर्यावरणं शुद्धं भवति, तदा समृद्धिः च जीवनं च सुखिनं भवति। परन्तु आधुनिककाले, विकासः च प्रगतिः च तेजः तेजस्वी भवन्ति, तथापि तादृशं विकासं पर्यावरणं प्रदूषयन्ति। प्रदूषणं पर्यावरणस्य शुद्धतां बिगाडयति च।
पर्यावरणप्रदूषणं विभिन्न प्रकारैः भवति, जनाः अपि विभिन्न तर्कैः प्रदूषणं प्रकटयन्ति। वायुप्रदूषणं, जलप्रदूषणं, भूमिप्रदूषणं, ध्वनिप्रदूषणं च प्रमुखाः प्रकाराः पर्यावरणप्रदूषणस्य अन्तर्भावयन्ति। वायुप्रदूषणे वायुः शुद्धिहीनो भवति, जलप्रदूषणे जलं अमृतसदृशं न भवति, भूमिप्रदूषणे भूमिः उद्भवितुं शक्या न भवति, ध्वनिप्रदूषणे ध्वनिः जनस्य शान्तिं विचिनोति। एते प्रदूषणप्रकाराः सङ्कटं पर्यावरणे उत्पन्नयन्ति च।
पर्यावरण प्रदूषणस्य परिणामाः गम्भीराः भवन्ति। अनिश्चितरूपेण बृद्धिः, वनस्पतिजीवनं विघातः, वनस्पतिप्राणिनां विनाशः, आकाशगमनाय अस्थितिहानिः, औद्योगिकीकरणेऽपि जीवानां समस्याः, इत्यादयः पर्यावरणप्रदूषणस्य अनुभवाः सन्ति पर्यावरणप्रदूषणं निवारयितुं, शिक्षा आवश्यकी। सदुपयोगे औद्योगिकीकरणे सहायकं भवति। सर्वे सहकारी भवन्तु, पर्यावरणं रक्षन्तु।
इत्थं पर्यावरणप्रदूषणे संस्कृते निबंधः समाप्तः। पर्यावरणप्रदूषणस्य महत्त्वं और उपायाः प्रकटयन्ति यः पर्यावरणप्रदूषणं निवारयितुं चाहति।
पर्यावरण प्रदूषण समस्या अघुना राष्ट्रीय समस्या अस्ति। तेन जन-स्वास्थस्य हानिः भवति। अस्याः समस्याः निवारणाय वृक्षारोपणम् प्रमुखः उपायः अस्ति। वृक्षारोपणेन वातावरणम् वायुमण्डलं च शुद्धम् भवति। नवीन वृक्षाणाम् आरोपणम् अतीव लाभदायकं अस्ति। तेन पुष्पाणि फलानि विवधाः औषधयः च प्राप्यन्ते।
वृक्षाः वायुमण्डलं निर्मलं कुर्वन्ति। ते नगराणां ग्रांमाणां शोभां सौन्दर्य च वर्धयन्ति। वृक्षाः सर्वतः अस्माकम् उपकारकाः सन्ति । ते भवन निर्माणाय काष्ठं प्रयच्छन्ति। भवनेषु फर्नीचर उपकरण निवृक्षाः एवददाति। वातावरणे मलिघूमम् विषाक्त गैसादीनि ते एव हरन्ति । ते अस्माक कृते छायां आनयन्ति। पर्यावरण प्रदूषण
पर्यावरण रक्षार्थम वृक्षारोपण दिवसः आयोज्यते। विद्यालयेषु छात्रेषु एकैक वृक्ष आरोपयति। आरोपितरय वृक्षास्य रक्षायाः सर्वधनस्य च दायित्व तस्य छात्रस्य एव भवति। सर्वेः नागरिकः वृक्षा आरोपणीयाः। तेषा रक्षा एवं संवर्धन च करणीयम्। पर्यावरणस्य प्रदूषण समस्या निवारणाय अस्माकं नैतिकतम एवं कर्त्तव्यम् अस्ति।