भ्रष्टाचार समस्या एक सामाजिक, आर्थिक, और राजनीतिक समस्या है जो विभिन्न देशों में प्रभावित कर रही है। यह समस्या जब किसी संगठन, सरकार, या व्यक्ति के द्वारा धन, सत्ता, या प्राधिकृति का दुरुपयोग किया जाता है, तो उसे भ्रष्टाचार कहा जाता है।
भ्रष्टाचार समस्या के कुछ मुख्य कारण निम्नलिखित हो सकते हैं:
भ्रष्टाचार समस्या के परिणामस्वरूप, यह समाज को नुकसान पहुंचाता है, विकास को रोकता है, और आम जनता के अधिकारों को चुनौतीपूर्ण रूप से प्रभावित करता है। इसके खिलाफ लड़ाई और नियंत्रण के लिए सशक्त कानून, निगरानी, और जागरूकता की आवश्यकता होती है ताकि इस समस्या को कम किया जा सके और समाज में सामाजिक न्याय और समृद्धि को बढ़ावा दिया जा सके।
अष्टआचरणम् एव भ्रष्टाचारः कथ्यते। अस्माकं समाजे अर्थमहत्व दिनेदिने वर्द्धयति। अतः भ्रष्टाचारस्य नवनवाः रूपाः अपि प्रकटं भवन्ति। भ्रष्टाचारः यावज्जीवने मानवस्य प्रमुखः शत्रुरिति मन्यमानः, भारते एको दुःखदायकः समस्यायाः रूपमाधारितमस्ति। HINDIBAG
इदम् व्यापकम्, गरीबेषु च समुद्रेषु च पायिकाः, शिक्षायाः च आवश्यकायाः समग्रे विकसने प्रतिबद्धे देशे भ्रष्टाचारः विकसति। भ्रष्टाचारस्य फलम् दुर्बलता, न्यायातिक्रान्तिः, औद्योगिकस्थितिपतनम्, आर्थिकविकासस्य अवरोधः, विकसनस्य विच्छेदः च भवन्ति।
अशिक्षा धनस्य महत्वं राजनीतिः भौतिकवादी जीवनशैली दण्डस्य न्यूनं भयः सुखस्य लालसा मूल्यवृद्धिः इत्यादि अनेकाः कारणाः सन्ति। संसारे अनेक राष्ट्र उन्नति मार्गे धावन्ति तेषां कारणं भ्रष्टाचारस्य मुक्तिः एव अस्ति। जगतस्य महत्वपूर्ण राष्ट्र अस्ति। किन्तु अत्र भ्रष्टाचारस्य कारणेन निर्धनः राष्ट्र एव अस्ति। भ्रष्टाचार समस्या
भ्रष्टाचारस्य कारणानि विविधानि भवन्ति। यः प्राथमं कारणं निरूपयेत्, स यशः विशेषाः सहस्राणि करोति। अस्मिन्नेव निबंधे एकमेव प्रमुखं कारणं प्रकटयामि – नैतत्तु कर्मण्यानुषज्जन्ते श्रुतिभिः, न च धनेन प्राप्यते नैष तन्नात्यपचाके। धनेन प्राप्यते चापि, केवलम् अनुषञ्चनीयं, श्रुतिभिः अपि अवागाहनीयं च भ्रष्टाचारः न भवति। तस्मात् समाजे भ्रष्टाचारस्य निवारणे प्रधानं संस्कृतं विद्या परमं महत्त्वं गच्छति।
अद्य भ्रष्टाचार: भीषण समस्या अस्ति तस्य निराकरण अति आवश्यकं अस्ति। भ्रष्टाचारः लघु समस्या नारित। यः एकेन कार्येण समाप्तं भविष्यति। अन सम्मिलितः प्रयासः भवेत् तथा अनवरत प्रयासः भवेत् तदा भ्रष्टाचारः समाप्तः भविष्यति। शिक्षा अष्टाचारस्य निराकरणे अति समर्थः अस्ति। गदा शिक्षालये शिशुः शिक्षा लगति तदा एव सदाचारस्य बीजं रोपणीयः। बाल्यकालस्य संस्कारः जीवन पर्यन्तं तिष्ठन्ति इति महापुरुषाणाम मतं अस्ति। भ्रष्टाचार समस्या
न्याय क्षेत्रे तत्परता अपि भ्रष्टाचारस्य गति मन्दं करिष्यति न्याय विलम्ब अपि अन्यायः एव भवति। न्याय विलम्बेन भ्रष्टाचारी जनः स्वच्छन्दं अमन्ति तदा सदाचारी जनः अपि अन्शम भ्रमितं भवन्ति। भ्रष्टाचारी जनेषु भयं समाप्तं भवति तथा येन केन प्रकारेण बलेन अर्थेन च न्याय स्वपक्षे कृत्वा मुक्तं भवन्ति। अतः न्यायक्षेत्रे शीघ्रतां तत्परता च भ्रष्टाचारस्य मुक्ति साधनं भवितु अर्हति।
अस्मांक पूर्व राष्ट्रपतिः अब्दुलकलामः अस्य विषये कथयति अस्माक शिक्षक अम्बा च भ्रष्टाचारस्य मुक्ति साधनो स्तः। भ्रष्टाचारस्य निवारण संयुक्त प्रयास एवं सफलं भविष्यति। दृढ इच्छाशक्तिः महत्वपूर्ण अस्ति। भ्रष्टाचार समस्या
भ्रष्टाचारस्य निवारणे केचन समाधानानि सूचयन्ति। एकमेव प्रधानं समाधानं यत्, संस्कृतविद्यायाः अध्ययनं तथा प्रचारः। संस्कृतविद्यायाः अध्ययनेन, मानवजीवने श्रेष्ठतमं तत्त्वं प्राप्नुवन्ति, तस्मात् योऽयं दुर्बलः संस्कृतविद्यायाः अध्ययनेन शक्तिं प्राप्तुं इच्छति, तस्य दुर्बलतायाः निवारणं अत्यधिकं महत्वपूर्णमस्ति।
अन्ततः, यत्सर्वेषां मानवाणामेकदेशे सञ्चितं धनं, यदि यः भ्रष्टाचारे न धने करोति, स नरः यशस्वी भविष्यति। सर्वे एकत्र समगच्छामः एकत्र समर्थाः भवामः। भ्रष्टाचारस्य निवारणे प्रत्येकं योगदानं कर्तुं प्रेरिताः भवामः। भ्रष्टाचार समस्या
समाजस्य निर्माणे प्रयत्नं कुर्वाणाः, भ्रष्टाचारस्य पराभवं समर्थाः भवामः। समाजस्य विकसने औद्योगिकस्थितिपतने च सहयोगं कुर्वाणाः, निराशाः न भवामः। भ्रष्टाचारस्य पराभवे समृद्धिं प्राप्त्वा, राष्ट्रस्य श्रेयः निर्माणे प्रयत्नं कुर्वाणाः, सर्वे भवन्तु सुखिनः।