अनुशासनम् संस्कृत निबंध परीक्षा की दृष्टि से बहुत ही महत्वपूर्ण है। अनुशासन एक महत्वपूर्ण गुण है, जो सफलता के मार्ग में मदद कर सकता है। यह आपको आपके लक्ष्यों की प्राप्ति के लिए आवश्यक नियमों और दिशा में रहने में मदद करता है। अनुशासन संयम, आत्म-नियंत्रण, और समर्पण का प्रतीक हो सकता है। अनुशासन से दुनिया की हर एक चीज प्राप्त की जा सकती है। इससे ही इंसान भगवान बन जाता है। आइए अनुशासन संस्कृत निबंध को मुख्य बिंदुओं में पढ़ेंगे-
अनुशासनं मम जीवने अत्यन्तम् महत्त्वपूर्णं अस्ति। अनुशासनेन विद्या, क्रीडा, आरोग्यं, धनं, और सफलतायाः साधनं सम्प्राप्तुम् समर्थः भवामि। अनुशासनं न भवन्ति विफलानि प्रयत्नानि, बलं, विवादानि च प्राप्नुवन्ति। अनुशासनस्य अभ्यासः सदा मम प्राधान्यं धर्मिकं च जीवने सम्प्रदायते।
सद्गुरुः मम आचार्यः मम अनुशासनस्य उत्कृष्टत्वं प्रेरयति। साधकानां मम सहकारः सदा आस्ते।अनुशासनं मम व्यक्तिगतं लक्ष्यं साधयितुम् समर्थं करोति। अतः सर्वेभ्यः अनुशासनं पालयामि, समर्पयामि, आदरयामि।अनुशासनं मम शिक्षकानां आज्ञां पालयितुम् समर्थं करोति, शिक्षयाः समर्थः साक्षरतां च प्रदानं करोति। सर्वेभ्यः सम्पूर्णः अनुशासनपूर्णः जीवनः प्राप्नोतु।
किम् इदम् अनुशासनं इति? ‘शासन’ पदस्य अर्थ आज्ञा इति। अनुशासनं इति पदस्य अर्थ आज्ञापालनं इति। आज्ञापालनं स्वयं स्वीकृतम् नियम पालनम् च इत्यादय: गुणा: अनुशासने समायान्ति।
प्राचीन संस्कृत साहित्य विनय इत्यस्य महिमा बहुश: वर्णित: दृश्यते। विनय मधुर: स्वाभाव सर्वप्रिय: वर्तते। विनयात् जन: पात्रतां याति। अयं विनय: एवं अधुना अनुशासन पदेन कथ्यते।
वय भारतीय: स्वतंत्र-राष्ट्रस्य नागरिका: स्म। अस्माकं एकम संविधान अस्ति। तत्र नागरिकै: अनुवर्तनीया वहव: नियमा: संति अनुशासित नागरिकस्य इदं कर्तव्यं अस्ति। य: स: स्व संविधान स्वीकृतान नियमान पालयतु। यदि स: तथा करोति तेन् तस्य राष्ट्रीय जीवनम् संकटापन्न भवति।
छात्रा से जीवन में अनुशासन आवश्यकम् अस्ति। अधुना छात्रा: विनयं न आचरन्ति कथा विद्या प्रदाने कद्चित न्यून वर्तते। अस्माकं नागरिकेष अनुशासनं भवेत इति वयं इच्छाम्। तद नागरिका: अनुशासनस्य शिक्षा बाल्यावस्था विशेषत: छात्रावास्थायां ग्रहणन्तु इति यत्न: करणीय:।