संस्कृतस्य प्रचार: प्रसार: एव मम जीवनस्य लक्ष्यम् अस्ति। अद्द संस्कृतस्य दयनीया दशा वर्तते। अहं जीवनस्य सम्पूर्णा शक्ति दत्वा अस्य गौरवश्य पुनः प्रतिष्ठित प्रयत्नम् करिष्यामि इति एवं मम् जीवनस्य लक्ष्यम् अस्ति।
लक्ष्यस्य पूर्ति: योजनां बिना न संभवति। भारतस्य एक्यार्थम् संस्कृतस्य राष्ट्र भाषात्वे स्वीकरण अनिवार्यम् अस्ति। न अन्या कापि भाषातत्कार्य कर्च शक्नोति। सर्वप्रथमं संस्कृतम् परस्पर संभाषणस्य भाषा भवेत् इतिलक्ष्यं करणीयम्। तदर्थ संगटन रचना करणीया।
कोणे कोणे संस्कृत हिताय संलग्नानां पुरुषाणां संधा: स्थापनीया:। तेषां सधानाम् माध्ययेन् शिविराणाम् आयोजनं भावेत् योषु संस्कृत भाषाया: व्यवहारिक प्रयोग: शीक्षणीय:। अधुनायथा कर्नाटक प्रदेशस्य भट्दूर ग्रामस्य स्थिति: वर्तते। यत्र सामान्यजने संस्कृत भाषायां एवं सर्व व्यवहारं करोति तादृशी स्थिति सम्पूर्ण ग्रा भवेत्। एतदर्थम् अही प्रयत्नम् करिश्यामि।
मम् प्रयास: भविष्यति यत अस्मिन् एवं जन्मानि लक्ष्यपूर्ति भवेत्। यदि किमपि न्यूनं तिष्ठेति तथा जन्मांतरे अपि एतदेव लक्ष्यं पूरयितु प्रयत्न करिष्ये येन् तत् न्यूनेमपि दूरी भवेत्।
विद्या ददाति विनयं संस्कृत निबंध | विद्यालय वार्षिकोत्सवः संस्कृत निबंध | अकस्माकं विश्वविद्यालय: संस्कृत निबंध |
मम प्रिय शिक्षक: | मम जीवनस्य लक्ष्यं संस्कृत निबंध | स्त्री शिक्षया: संस्कृत निबंध |
दीपोत्सव संस्कृत निबन्ध | विजयादशमी संस्कृत निबंध | स्वतंत्रता दिवस: संस्कृत निबंध |
विज्ञानस्य चमत्कारा: संस्कृत निबंध | नौका विहार: संस्कृत निबंध | होलिका महोत्सव: संस्कृत निबंध |
अनुशासनम् संस्कृत निबंध | हिमालय: संस्कृत निबंध | गणतंत्र दिवस: संस्कृत निबंध |
सत्यस्य महिमा संस्कृत निबंध | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी | परोपकारः संस्कृत निबंध |
अस्माकं देशः संस्कृत निबंध | भारतीय संस्कृतिः | विद्वान सर्वत्र पूज्यतेः संस्कृत निबंध |
सत्संगति कथय किं न करोति पुंसाम | संस्कृत भाषा अथवा संस्कृत भाषायाः महत्वम् | भारतीय दर्शनानां महत्वम् |
महात्मा गांधी संस्कृत निबंध | आधुनिक शिक्षा प्रणाली संस्कृत निबंध | अस्माकं महाविद्यालयः संस्कृत निबंध |
आदर्श छात्रः | शरीरमाद्यं खलु धर्म साधनम् | प्रयागे महाकुंभ मेला |
सेवाधर्मः संस्कृत निबंध | वृक्षारोपणं संस्कृत निबंध | भ्रष्टाचार समस्या संस्कृत निबंध |
उद्योगः महिमा | रक्षाबंधनम् संस्कृत निबंध | धर्मो रक्षति रक्षितः |
पर्यावरण प्रदूषण संस्कृत निबंध | वेदनां महत्वम् | सत्यमेव जयते नानृतम् |